ओं दत्तात्रेयाय नमः । ओं महायोगिने नमः । ओं योगेशाय नमः । ओं अमरप्रभवे नमः । ओं मुनये नमः । ओं दिगम्बराय नमः । ओं बालाय नमः । ओं मायामुक्ताय नमः । ओं मदापहाय नमः । ओं अवधूताय नमः । ओं महानाथाय नमः । ओं शङ्कराय नमः । ओं अमरवल्लभाय नमः । ओं महादेवाय नमः । ओं आदिदेवाय नमः । ओं पुराणप्रभवे नमः । ओं ईश्वराय नमः । ओं सत्त्वकृते नमः । ओं सत्त्वभृते नमः । ओं भावाय नमः । २०
ओं सत्त्वात्मने नमः । ओं सत्त्वसागराय नमः । ओं सत्त्वविदे नमः । ओं सत्त्वसाक्षिणे नमः । ओं सत्त्वसाध्याय नमः । ओं अमराधिपाय नमः । ओं भूतकृते नमः । ओं भूतभृते नमः । ओं भूतात्मने नमः । ओं भूतसम्भवाय नमः । ओं भूतभावाय नमः । ओं भवाय नमः । ओं भूतविदे नमः । ओं भूतकारणाय नमः । ओं भूतसाक्षिणे नमः । ओं प्रभूतये नमः । ओं भूतानां परमायै गतये नमः । ओं भूतसङ्गविहीनात्मने नमः । ओं भूतात्मने नमः । ओं भूतशङ्कराय नमः । ४०
ओं भूतनाथाय नमः । ओं महानाथाय नमः । ओं आदिनाथाय नमः । ओं महेश्वराय नमः । ओं सर्वभूतनिवासात्मने नमः । ओं भूतसन्तापनाशनाय नमः । ओं सर्वात्माय नमः । ओं सर्वभृते नमः । ओं सर्वाय नमः । ओं सर्वज्ञाय नमः । ओं सर्वनिर्णयाय नमः । ओं सर्वसाक्षिणे नमः । ओं बृहद्भानवे नमः । ओं सर्वविदे नमः । ओं सर्वमङ्गलाय नमः । ओं शान्ताय नमः । ओं सत्याय नमः । ओं समाय नमः । ओं पूर्णाय नमः । ओं एकाकिने नमः । ६०
ओं कमलापतये नमः । ओं रामाय नमः । ओं रामप्रियाय नमः । ओं विरामाय नमः । ओं रामकारणाय नमः । ओं शुद्धात्मने नमः । ओं पावनाय नमः । ओं अनन्ताय नमः । ओं प्रतीताय नमः । ओं परमार्थभृते नमः । ओं हंससाक्षिणे नमः । ओं विभवे नमः । ओं प्रभवे नमः । ओं प्रलयाय नमः । ओं सिद्धात्मने नमः । ओं परमात्मने नमः । ओं सिद्धानां परमायै गतये नमः । ओं सिद्धिसिद्धाय नमः । ओं साध्याय नमः । ओं साधनाय नमः । ८०
ओं उत्तमाय नमः । ओं सुलक्षणाय नमः । ओं सुमेधाविने नमः । ओं विद्यावते नमः । ओं विगतान्तराय नमः । ओं विज्वराय नमः । ओं महाबाहवे नमः । ओं बहुलानन्दवर्धनाय नमः । ओं अव्यक्तपुरुषाय नमः । ओं प्राज्ञाय नमः । ओं परज्ञाय नमः । ओं परमार्थदृशे नमः । ओं परापरविनिर्मुक्ताय नमः । ओं युक्ताय नमः । ओं तत्त्वप्रकाशवते नमः । ओं दयावते नमः । ओं भगवते नमः । ओं भाविने नमः । ओं भावात्मने नमः । ओं भावकारणाय नमः । १००
ओं भवसन्तापनाशाय नमः । ओं पुष्पवते नमः । ओं पण्डिताय नमः । ओं बुधाय नमः । ओं प्रत्यक्षवस्तवे नमः । ओं विश्वात्मने नमः । ओं प्रत्यग्ब्रह्मसनातनाय नमः । ओं प्रमाणविगताय नमः । ओं प्रत्याहारनियोजकाय नमः । ओं प्रणवाय नमः । ओं प्रणवातीताय नमः । ओं प्रमुखाय नमः । ओं प्रलयात्मकाय नमः । ओं मृत्युञ्जयाय नमः । ओं विविक्तात्मने नमः । ओं शङ्करात्मने नमः । ओं परस्मै वपुषे नमः । ओं परमाय नमः । ओं तनुविज्ञेयाय नमः । ओं परमात्मनि संस्थिताय नमः । १२०
ओं प्रबोधकलनाधाराय नमः । ओं प्रभावप्रवरोत्तमाय नमः । ओं चिदम्बराय नमः । ओं चिद्विलासाय नमः । ओं चिदाकाशाय नमः । ओं चिदुत्तमाय नमः । ओं चित्तचैतन्यचित्तात्मने नमः । ओं देवानां परमायै गतये नमः । ओं अचेत्याय नमः । ओं चेतनाधाराय नमः । ओं चेतनाचित्तविक्रमाय नमः । ओं चित्तात्मने नमः । ओं चेतनारूपाय नमः । ओं लसत्पङ्कजलोचनाय नमः । ओं परस्मै ब्रह्मणे नमः । ओं परस्मै ज्योतिषे नमः । ओं परस्मै धाम्ने नमः । ओं परस्मै तपसे नमः । ओं परस्मै सूत्राय नमः । ओं परस्मै तन्त्राय नमः । १४०
ओं पवित्राय नमः । ओं परमोहवते नमः । ओं क्षेत्रज्ञाय नमः । ओं क्षेत्रगाय नमः । ओं क्षेत्राय नमः । ओं क्षेत्राधाराय नमः । ओं पुरञ्जनाय नमः । ओं क्षेत्रशून्याय नमः । ओं लोकसाक्षिणे नमः । ओं क्षेत्रवते नमः । ओं बहुनायकाय नमः । ओं योगेन्द्राय नमः । ओं योगपूज्याय नमः । ओं योग्याय नमः । ओं आत्मविदां शुचये नमः । ओं योगमायाधराय नमः । ओं स्थाणवे नमः । ओं अचलाय नमः । ओं कमलापतये नमः । ओं योगेशाय नमः । १६०
ओं योगनिर्मात्रे नमः । ओं योगज्ञानप्रकाशनाय नमः । ओं योगपालाय नमः । ओं लोकपालाय नमः । ओं संसारतमनाशनाय नमः । ओं गुह्याय नमः । ओं गुह्यतमाय नमः । ओं गुप्ताय नमः । ओं मुक्ताय नमः । ओं युक्ताय नमः । ओं सनातनाय नमः । ओं गहनाय नमः । ओं गगनाकाराय नमः । ओं गम्भीराय नमः । ओं गणनायकाय नमः । ओं गोविन्दाय नमः । ओं गोपतये नमः । ओं गोप्त्रे नमः । ओं गोभागाय नमः । ओं भावसंस्थिताय नमः । १८०
ओं गोसाक्षिणे नमः । ओं गोतमारये नमः । ओं गान्धाराय नमः । ओं गगनाकृतये नमः । ओं योगयुक्ताय नमः । ओं भोगयुक्ताय नमः । ओं शङ्कामुक्तसमाधिमते नमः । ओं सहजाय नमः । ओं सकलेशानाय नमः । ओं कार्तवीर्यवरप्रदाय नमः । ओं सरजाय नमः । ओं विरजसे नमः । ओं पुंसे नमः । ओं पावनाय नमः । ओं पापनाशनाय नमः । ओं परावरविनिर्मुक्ताय नमः । ओं परस्मै ज्योतिषे नमः । ओं पुरातनाय नमः । ओं नानाज्योतिषे नमः । ओं अनेकात्मने नमः । २००
ओं स्वयंज्योतये नमः । ओं सदाशिवाय नमः । ओं दिव्यज्योतिर्मयाय नमः । ओं सत्यविज्ञानभास्कराय नमः । ओं नित्यशुद्धाय नमः । ओं पराय नमः । ओं पूर्णाय नमः । ओं प्रकाशाय नमः । ओं प्रकटोद्भवाय नमः । ओं प्रमादविगताय नमः । ओं परेशाय नमः । ओं परविक्रमाय नमः । ओं योगिने नमः । ओं योगाय नमः । ओं योगपाय नमः । ओं योगाभ्यासप्रकाशनाय नमः । ओं योक्त्रे नमः । ओं मोक्त्रे नमः । ओं विधात्रे नमः । ओं त्रात्रे नमः । २२०
ओं पात्रे नमः । ओं निरायुधाय नमः । ओं नित्यमुक्ताय नमः । ओं नित्ययुक्ताय नमः । ओं सत्याय नमः । ओं सत्यपराक्रमाय नमः । ओं सत्त्वशुद्धिकराय नमः । ओं सत्त्वाय नमः । ओं सत्त्वभृतां गतये नमः । ओं श्रीधराय नमः । ओं श्रीवपुषे नमः । ओं श्रीमते नमः । ओं श्रीनिवासाय नमः । ओं अमरार्चिताय नमः । ओं श्रीनिधये नमः । ओं श्रीपतये नमः । ओं श्रेष्ठाय नमः । ओं श्रेयस्काय नमः । ओं चरमाश्रयाय नमः । ओं त्यागिने नमः । २४०
ओं त्यागार्थसम्पन्नाय नमः । ओं त्यागात्मने नमः । ओं त्यागविग्रहाय नमः । ओं त्यागलक्षणसिद्धात्मने नमः । ओं त्यागज्ञाय नमः । ओं त्यागकारणाय नमः । ओं भोगाय नमः । ओं भोक्त्रे नमः । ओं भोग्याय नमः । ओं भोगसाधनकारणाय नमः । ओं भोगिने नमः । ओं भोगार्थसम्पन्नाय नमः । ओं भोगज्ञानप्रकाशनाय नमः । ओं केवलाय नमः । ओं केशवाय नमः । ओं कृष्णाय नमः । ओं कंवाससे नमः । ओं कमलालयाय नमः । ओं कमलासनपूज्याय नमः । ओं हरये नमः । २६०
ओं अज्ञानखण्डनाय नमः । ओं महात्मने नमः । ओं महदादये नमः । ओं महेशोत्तमवन्दिताय नमः । ओं मनोबुद्धिविहीनात्मने नमः । ओं मानात्मने नमः । ओं मानवाधिपाय नमः । ओं भुवनेशाय नमः । ओं विभूतये नमः । ओं धृतये नमः । ओं मेधायै नमः । ओं स्मृतये नमः । ओं दयायै नमः । ओं दुःखदावानलाय नमः । ओं बुद्धाय नमः । ओं प्रबुद्धाय नमः । ओं परमेश्वराय नमः । ओं कामघ्ने नमः । ओं क्रोधघ्ने नमः । ओं दम्भदर्पमदापहाय नमः । २८०
ओं अज्ञानतिमिरारये नमः । ओं भवारये नमः । ओं भुवनेश्वराय नमः । ओं रूपकृते नमः । ओं रूपभृते नमः । ओं रूपिणे नमः । ओं रूपात्मने नमः । ओं रूपकारणाय नमः । ओं रूपज्ञाय नमः । ओं रूपसाक्षिणे नमः । ओं नामरूपाय नमः । ओं गुणान्तकाय नमः । ओं अप्रमेयाय नमः । ओं प्रमेयाय नमः । ओं प्रमाणाय नमः । ओं प्रणवाश्रयाय नमः । ओं प्रमाणरहिताय नमः । ओं अचिन्त्याय नमः । ओं चेतनाविगताय नमः । ओं अजराय नमः । ३००
ओं अक्षराय नमः । ओं अक्षरमुक्ताय नमः । ओं विज्वराय नमः । ओं ज्वरनाशनाय नमः । ओं विशिष्टाय नमः । ओं वित्तशास्त्रिणे नमः । ओं दृष्टाय नमः । ओं दृष्टान्तवर्जिताय नमः । ओं गुणेशाय नमः । ओं गुणकायाय नमः । ओं गुणात्मने नमः । ओं गुणभावनाय नमः । ओं अनन्तगुणसम्पन्नाय नमः । ओं गुणगर्भाय नमः । ओं गुणाधिपाय नमः । ओं गणेशाय नमः । ओं गुणनाथाय नमः । ओं गुणात्मने नमः । ओं गणभावनाय नमः । ओं गणबन्धवे नमः । ३२०
ओं विवेकात्मने नमः । ओं गुणयुक्ताय नमः । ओं पराक्रमिणे नमः । ओं अतर्क्याय नमः । ओं क्रतवे नमः । ओं अग्नये नमः । ओं कृतज्ञाय नमः । ओं सफलाश्रयाय नमः । ओं यज्ञाय नमः । ओं यज्ञफलदाय नमः । ओं यज्ञाय नमः । ओं इज्याय नमः । ओं अमरोत्तमाय नमः । ओं हिरण्यगर्भाय नमः । ओं श्रीगर्भाय नमः । ओं खगर्भाय नमः । ओं कुणपेश्वराय नमः । ओं मायागर्भाय नमः । ओं लोकगर्भाय नमः । ओं स्वयम्भुवे नमः । ३४०
ओं भुवनान्तकाय नमः । ओं निष्पापाय नमः । ओं निबिडाय नमः । ओं नन्दिने नमः । ओं बोधिने नमः । ओं बोधसमाश्रयाय नमः । ओं बोधात्मने नमः । ओं बोधनात्मने नमः । ओं भेदवैतण्डखण्डनाय नमः । ओं स्वाभाव्याय नमः । ओं भावनिर्मुक्ताय नमः । ओं व्यक्ताय नमः । ओं अव्यक्तसमाश्रयाय नमः । ओं नित्यतृप्ताय नमः । ओं निराभासाय नमः । ओं निर्वाणाय नमः । ओं शरणाय नमः । ओं सुहृते नमः । ओं गुह्येशाय नमः । ओं गुणगम्भीराय नमः । ३६०
ओं गुणदोषनिवारणाय नमः । ओं गुणसङ्गविहीनाय नमः । ओं योगारेर्दर्पनाशनाय नमः । ओं आनन्दाय नमः । ओं परमानन्दाय नमः । ओं स्वानन्दसुखवर्धनाय नमः । ओं सत्यानन्दाय नमः । ओं चिदानन्दाय नमः । ओं सर्वानन्दपरायणाय नमः । ओं सद्रूपाय नमः । ओं सहजाय नमः । ओं सत्याय नमः । ओं स्वानन्दाय नमः । ओं सुमनोहराय नमः । ओं सर्वाय नमः । ओं सर्वान्तराय नमः । ओं पूर्वात्पूर्वतराय नमः । ओं खमयाय नमः । ओं खपराय नमः । ओं खादये नमः । ३८०
ओं खंब्रह्मणे नमः । ओं खतनवे नमः । ओं खगाय नमः । ओं खवाससे नमः । ओं खविहीनाय नमः । ओं खनिधये नमः । ओं खपराश्रयाय नमः । ओं अनन्ताय नमः । ओं आदिरूपाय नमः । ओं सूर्यमण्डलमध्यगाय नमः । ओं अमोघाय नमः । ओं परमामोघाय नमः । ओं परोक्षाय नमः । ओं परदाय नमः । ओं कवये नमः । ओं विश्वचक्षुषे नमः । ओं विश्वसाक्षिणे नमः । ओं विश्वबाहवे नमः । ओं धनेश्वराय नमः । ओं धनञ्जयाय नमः । ४००
ओं महातेजसे नमः । ओं तेजिष्ठाय नमः । ओं तैजसाय नमः । ओं सुखिने नमः । ओं ज्योतिषे नमः । ओं ज्योतिर्मयाय नमः । ओं जेत्रे नमः । ओं ज्योतिषां ज्योतिरात्मकाय नमः । ओं ज्योतिषामपि ज्योतिषे नमः । ओं जनकाय नमः । ओं जनमोहनाय नमः । ओं जितेन्द्रियाय नमः । ओं जितक्रोधाय नमः । ओं जितात्मने नमः । ओं जितमानसाय नमः । ओं जितसङ्गाय नमः । ओं जितप्राणाय नमः । ओं जितसंसारवासनाय नमः । ओं निर्वासनाय नमः । ओं निरालम्बाय नमः । ४२०
ओं निर्योगक्षेमवर्जिताय नमः । ओं निरीहाय नमः । ओं निरहङ्काराय नमः । ओं निराशिषे निरुपाधिकाय नमः । ओं नित्यबोधाय नमः । ओं विविक्तात्मने नमः । ओं विशुद्धोत्तमगौरवाय नमः । ओं विद्यार्थिने नमः । ओं परमार्थिने नमः । ओं श्रद्धार्थिने नमः । ओं साधनात्मकाय नमः । ओं प्रत्याहारिणे नमः । ओं निराहारिणे नमः । ओं सर्वाहारपरायणाय नमः । ओं नित्यशुद्धाय नमः । ओं निराकाङ्क्षिणे नमः । ओं पारायणपरायणाय नमः । ओं अणोरणुतराय नमः । ओं सूक्ष्माय नमः । ओं स्थूलाय नमः । ४४०
ओं स्थूलतराय नमः । ओं एकाय नमः । ओं अनेकरूपाय नमः । ओं विश्वरूपाय नमः । ओं सनातनाय नमः । ओं नैकरूपाय नमः । ओं विरूपात्मने नमः । ओं नैकबोधमयाय नमः । ओं नैकनाममयाय नमः । ओं नैकविद्याविवर्धनाय नमः । ओं एकाय नमः । ओं एकान्तिकाय नमः । ओं नानाभावविवर्जिताय नमः । ओं एकाक्षराय नमः । ओं बीजाय नमः । ओं पूर्णबिम्बाय नमः । ओं सनातनाय नमः । ओं मन्त्रवीर्याय नमः । ओं मन्त्रबीजाय नमः । ओं शास्त्रवीर्याय नमः । ४६०
ओं जगत्पतये नमः । ओं नानावीर्यधराय नमः । ओं शक्रेशाय नमः । ओं पृथिवीपतये नमः । ओं प्राणेशाय नमः । ओं प्राणदाय नमः । ओं प्राणाय नमः । ओं प्राणायामपरायणाय नमः । ओं प्राणपञ्चकनिर्मुक्ताय नमः । ओं कोशपञ्चकवर्जिताय नमः । ओं निश्चलाय नमः । ओं निष्कलाय नमः । ओं असङ्गाय नमः । ओं निष्प्रपञ्चाय नमः । ओं निरामयाय नमः । ओं निराधाराय नमः । ओं निराकाराय नमः । ओं निर्विकाराय नमः । ओं निरञ्जनाय नमः । ओं निष्प्रतीताय नमः । ४८०
ओं निराभासाय नमः । ओं निरासक्ताय नमः । ओं निराकुलाय नमः । ओं निष्ठासर्वगताय नमः । ओं निरारम्भाय नमः । ओं निराश्रयाय नमः । ओं निरन्तराय नमः । ओं सर्वगोप्त्रे नमः । ओं शान्ताय नमः । ओं दान्ताय नमः । ओं महामुनये नमः । ओं निःशब्दाय नमः । ओं सुकृताय नमः । ओं स्वस्थाय नमः । ओं सत्यवादिने नमः । ओं सुरेश्वराय नमः । ओं ज्ञानदाय नमः । ओं ज्ञानविज्ञानिने नमः । ओं ज्ञानात्मने नमः । ओं आनन्दपूरिताय नमः । ५००
ओं ज्ञानयज्ञविदां दक्षाय नमः । ओं ज्ञानाग्नये नमः । ओं ज्वलनाय नमः । ओं बुधाय नमः । ओं दयावते नमः । ओं भवरोगारये नमः । ओं चिकित्साचरमागतये नमः । ओं चन्द्रमण्डलमध्यस्थाय नमः । ओं चन्द्रकोटिसुशीतलाय नमः । ओं यन्त्रकृते नमः । ओं परमाय नमः । ओं यन्त्रिणे नमः । ओं यन्त्रारूढापराजिताय नमः । ओं यन्त्रविदे नमः । ओं यन्त्रवासाय नमः । ओं यन्त्राधाराय नमः । ओं धराधराय नमः । ओं तत्त्वज्ञाय नमः । ओं तत्त्वभूतात्मने नमः । ओं महत्तत्त्वप्रकाशनाय नमः । ५२०
ओं तत्त्वसङ्ख्यानयोगज्ञाय नमः । ओं साङ्ख्यशास्त्रप्रवर्तकाय नमः । ओं अनन्तविक्रमाय नमः । ओं देवाय नमः । ओं माधवाय नमः । ओं धनेश्वराय नमः । ओं साधवे नमः । ओं साधुवरिष्ठात्मने नमः । ओं सावधानाय नमः । ओं अमरोत्तमाय नमः । ओं निःसङ्कल्पाय नमः । ओं निराधाराय नमः । ओं दुर्धराय नमः । ओं आत्मविदे नमः । ओं पतये नमः । ओं आरोग्यसुखदाय नमः । ओं प्रवराय नमः । ओं वासवाय नमः । ओं परेशाय नमः । ओं परमोदाराय नमः । ५४०
ओं प्रत्यक्चैतन्यदुर्गमाय नमः । ओं दुराधर्षाय नमः । ओं दुरावासाय नमः । ओं दूरत्वपरिनाशनाय नमः । ओं वेदविदे नमः । ओं वेदकृते नमः । ओं वेदाय नमः । ओं वेदात्मने नमः । ओं विमलाशयाय नमः । ओं विविक्तसेविने नमः । ओं संसारश्रमनाशनाय नमः । ओं ब्रह्मयोनये नमः । ओं बृहद्योनये नमः । ओं विश्वयोनये नमः । ओं विदेहवते नमः । ओं विशालाक्षाय नमः । ओं विश्वनाथाय नमः । ओं हाटकाङ्गदभूषणाय नमः । ओं अबाध्याय नमः । ओं जगदाराध्याय नमः । ५६०
ओं जगदार्जवपालनाय नमः । ओं जनवते नमः । ओं धनवते नमः । ओं धर्मिणे नमः । ओं धर्मगाय नमः । ओं धर्मवर्धनाय नमः । ओं अमृताय नमः । ओं शाश्वताय नमः । ओं साध्याय नमः । ओं सिद्धिदाय नमः । ओं सुमनोहराय नमः । ओं खलुब्रह्मखलुस्थानाय नमः । ओं मुनीनां परमायै गतये नमः । ओं उपद्रष्ट्रे नमः । ओं श्रेष्ठाय नमः । ओं शुचिभूताय नमः । ओं अनामयाय नमः । ओं वेदसिद्धान्तवेद्याय नमः । ओं मानसाह्लादवर्धनाय नमः । ओं देहादन्याय नमः । ५८०
ओं गुणादन्याय नमः । ओं लोकादन्याय नमः । ओं विवेकविदे नमः । ओं दुष्टस्वप्नहराय नमः । ओं गुरवे नमः । ओं गुरुवरोत्तमाय नमः । ओं कर्मिणे नमः । ओं कर्मविनिर्मुक्ताय नमः । ओं संन्यासिने नमः । ओं साधकेश्वराय नमः । ओं सर्वभावविहीनाय नमः । ओं तृष्णासङ्गनिवारकाय नमः । ओं त्यागिने नमः । ओं त्यागवपुषे नमः । ओं त्यागाय नमः । ओं त्यागदानविवर्जिताय नमः । ओं त्यागकारणत्यागात्मने नमः । ओं सद्गुरवे नमः । ओं सुखदायकाय नमः । ओं दक्षाय नमः । ६००
ओं दक्षादिवन्द्याय नमः । ओं ज्ञानवादप्रवर्तकाय नमः । ओं शब्दब्रह्ममयात्मने नमः । ओं शब्दब्रह्मप्रकाशवते नमः । ओं ग्रसिष्णवे नमः । ओं प्रभविष्णवे नमः । ओं सहिष्णवे नमः । ओं विगतान्तराय नमः । ओं विद्वत्तमाय नमः । ओं महावन्द्याय नमः । ओं विशालोत्तमवाचे मुनये नमः । ओं ब्रह्मविदे नमः । ओं ब्रह्मभावाय नमः । ओं ब्रह्मर्षये नमः । ओं ब्राह्मणप्रियाय नमः । ओं ब्रह्मणे नमः । ओं ब्रह्मप्रकाशात्मने नमः । ओं ब्रह्मविद्याप्रकाशनाय नमः । ओं अत्रिवंशप्रभूतात्मने नमः । ओं तापसोत्तमवन्दिताय नमः । ६२०
ओं आत्मवासिने नमः । ओं विधेयात्मने नमः । ओं अत्रिवंशविवर्धनाय नमः । ओं प्रवर्तनाय नमः । ओं निवृत्तात्मने नमः । ओं प्रलयोदकसन्निभाय नमः । ओं नारायणाय नमः । ओं महागर्भाय नमः । ओं भार्गवप्रियकृत्तमाय नमः । ओं सङ्कल्पदुःखदलनाय नमः । ओं संसारतमनाशनाय नमः । ओं त्रिविक्रमाय नमः । ओं त्रिधाकाराय नमः । ओं त्रिमूर्तये नमः । ओं त्रिगुणात्मकाय नमः । ओं भेदत्रयहराय नमः । ओं तापत्रयनिवारकाय नमः । ओं दोषत्रयविभेदिने नमः । ओं संशयार्णवखण्डनाय नमः । ओं असंशयाय नमः । ६४०
ओं असम्मूढाय नमः । ओं अवादिने नमः । ओं राजवन्दिताय नमः । ओं राजयोगिने नमः । ओं महायोगिने नमः । ओं स्वभावगलिताय नमः । ओं पुण्यश्लोकाय नमः । ओं पवित्राङ्घ्रये नमः । ओं ध्यानयोगपरायणाय नमः । ओं ध्यानस्थाय नमः । ओं ध्यानगम्याय नमः । ओं विधेयात्मने नमः । ओं पुरातनाय नमः । ओं अविज्ञेयाय नमः । ओं अन्तरात्मने नमः । ओं मुख्यबिम्बसनातनाय नमः । ओं जीवसञ्जीवनाय नमः । ओं जीवाय नमः । ओं चिद्विलासाय नमः । ओं चिदाश्रयाय नमः । ६६०
ओं महेन्द्राय नमः । ओं अमरमान्याय नमः । ओं योगेन्द्राय नमः । ओं योगवित्तमाय नमः । ओं योगधर्माय नमः । ओं योगाय नमः । ओं तत्त्वाय नमः । ओं तत्त्वविनिश्चयाय नमः । ओं नैकबाहवे नमः । ओं अनन्तात्मने नमः । ओं नैकनामपराक्रमाय नमः । ओं नैकाक्षिणे नमः । ओं नैकपादाय नमः । ओं नाथनाथाय नमः । ओं उत्तमोत्तमाय नमः । ओं सहस्रशीर्ष्णे नमः । ओं पुरुषाय नमः । ओं सहस्राक्षाय नमः । ओं सहस्रपादे नमः । ओं सहस्ररूपदृशे नमः । ६८०
ओं सहस्रारमयोद्धवाय नमः । ओं त्रिपादपुरुषाय नमः । ओं त्रिपादूर्ध्वाय नमः । ओं त्र्यम्बकाय नमः । ओं महावीर्याय नमः । ओं योगवीर्यविशारदाय नमः । ओं विजयिने नमः । ओं विनयिने नमः । ओं जेत्रे नमः । ओं वीतरागिणे नमः । ओं विराजिताय नमः । ओं रुद्राय नमः । ओं रौद्राय नमः । ओं महाभीमाय नमः । ओं प्राज्ञमुख्याय नमः । ओं सदाशुचये नमः । ओं अन्तर्ज्योतिषे नमः । ओं अनन्तात्मने नमः । ओं प्रत्यगात्मने नमः । ओं निरन्तराय नमः । ७००
ओं अरूपाय नमः । ओं आत्मरूपाय नमः । ओं सर्वभावविनिर्वृताय नमः । ओं अन्तःशून्याय नमः । ओं बहिःशून्याय नमः । ओं शून्यात्मने नमः । ओं शून्यभावनाय नमः । ओं अन्तःपूर्णाय नमः । ओं बहिःपूर्णाय नमः । ओं पूर्णात्मने नमः । ओं पूर्णभावनाय नमः । ओं अन्तस्त्यागिने नमः । ओं बहिस्त्यागिने नमः । ओं त्यागात्मने नमः । ओं सर्वयोगवते नमः । ओं अन्तर्योगिने नमः । ओं बहिर्योगिने नमः । ओं सर्वयोगपरायणाय नमः । ओं अन्तर्भोगिने नमः । ओं बहिर्भोगिने नमः । ७२०
ओं सर्वभोगविदुत्तमाय नमः । ओं अन्तर्निष्ठाय नमः । ओं बहिर्निष्ठाय नमः । ओं सर्वनिष्ठामयाय नमः । ओं बाह्यान्तरविमुक्ताय नमः । ओं बाह्यान्तरविवर्जिताय नमः । ओं शान्ताय नमः । ओं शुद्धाय नमः । ओं विशुद्धाय नमः । ओं निर्वाणाय नमः । ओं प्रकृतेः पराय नमः । ओं अकालाय नमः । ओं कालनेमिने नमः । ओं कालकालाय नमः । ओं जनेश्वराय नमः । ओं कालात्मने नमः । ओं कालकर्त्रे नमः । ओं कालज्ञाय नमः । ओं कालनाशनाय नमः । ओं कैवल्यपददात्रे नमः । ७४०
ओं कैवल्यसुखदायकाय नमः । ओं कैवल्यकलनाधाराय नमः । ओं निर्भराय नमः । ओं हर्षवर्धनाय नमः । ओं हृदयस्थाय हृषीकेशाय नमः । ओं गोविन्दाय नमः । ओं गर्भवर्जिताय नमः । ओं सकलागमपूज्याय नमः । ओं निगमाय नमः । ओं निगमाश्रयाय नमः । ओं परायै शक्तये नमः । ओं परायै कीर्तये नमः । ओं परायै वृत्तये नमः । ओं निधिस्मृतये नमः । ओं परविद्याय नमः । ओं परायै क्षान्तये नमः । ओं विभक्तये नमः । ओं युक्तसद्गतये नमः । ओं स्वप्रकाशाय नमः । ओं प्रकाशात्मने नमः । ७६०
ओं परसंवेदनात्मकाय नमः । ओं स्वसेव्याय नमः । ओं स्वविदां स्वात्मने नमः । ओं स्वसंवेद्याय नमः । ओं अनघाय नमः । ओं क्षमिणे नमः । ओं स्वानुसन्धानशीलात्मने नमः । ओं स्वानुसन्धानगोचराय नमः । ओं स्वानुसन्धानशून्यात्मने नमः । ओं स्वानुसन्धानकाश्रयाय नमः । ओं स्वबोधदर्पणाय नमः । ओं अभङ्गाय नमः । ओं कन्दर्पकुलनाशनाय नमः । ओं ब्रह्मचारिणे नमः । ओं ब्रह्मवेत्त्रे नमः । ओं ब्राह्मणाय नमः । ओं ब्रह्मवित्तमाय नमः । ओं तत्त्वबोधाय नमः । ओं सुधावर्षाय नमः । ओं पावनाय नमः । ७८०
ओं पापपावकाय नमः । ओं ब्रह्मसूत्रविधेयात्मने नमः । ओं ब्रह्मसूत्रार्थनिर्णयाय नमः । ओं आत्यन्तिकाय नमः । ओं महाकल्पाय नमः । ओं सङ्कल्पावर्तनाशनाय नमः । ओं आधिव्याधिहराय नमः । ओं संशयार्णवशोषकाय नमः । ओं तत्त्वात्मज्ञानसन्देशाय नमः । ओं महानुभवभाविताय नमः । ओं आत्मानुभवसम्पन्नाय नमः । ओं स्वानुभावसुखाश्रयाय नमः । ओं अचिन्त्याय नमः । ओं बृहद्भानवे नमः । ओं प्रमदोत्कर्षनाशनाय नमः । ओं अनिकेतप्रशान्तात्मने नमः । ओं शून्यावासाय नमः । ओं जगद्वपुषे नमः । ओं चिद्गतये नमः । ओं चिन्मयाय नमः । ८००
ओं चक्रिणे नमः । ओं मायाचक्रप्रवर्तकाय नमः । ओं सर्ववर्णविदारम्भिणे नमः । ओं सर्वारम्भपरायणाय नमः । ओं पुराणाय नमः । ओं प्रवराय नमः । ओं दात्रे नमः । ओं सुन्दराय नमः । ओं कनकाङ्गदिने नमः । ओं अनसूयात्मजाय नमः । ओं दत्ताय नमः । ओं सर्वज्ञाय नमः । ओं सर्वकामदाय नमः । ओं कामजिते नमः । ओं कामपालाय नमः । ओं कामिने नमः । ओं कामप्रदागमाय नमः । ओं कामवते नमः । ओं कामपोषाय नमः । ओं सर्वकामनिवर्तकाय नमः । ८२०
ओं सर्वकर्मफलोत्पत्तये नमः । ओं सर्वकामफलप्रदाय नमः । ओं सर्वकर्मफलैः पूज्याय नमः । ओं सर्वकर्मफलाश्रयाय नमः । ओं विश्वकर्मणे नमः । ओं कृतात्मने नमः । ओं कृतज्ञाय नमः । ओं सर्वसाक्षिकाय नमः । ओं सर्वारम्भपरित्यागिने नमः । ओं जडोन्मत्तपिशाचवते नमः । ओं भिक्षवे नमः । ओं भिक्षाकराय नमः । ओं भैक्षाहारिणे नमः । ओं निराश्रमिणे नमः । ओं अकूलाय नमः । ओं अनुकूलाय नमः । ओं विकलाय नमः । ओं अकलाय नमः । ओं जटिलाय नमः । ओं वनचारिणे नमः । ८४०
ओं दण्डिने नमः । ओं मुण्डिने नमः । ओं गण्डिने नमः । ओं देहधर्मविहीनात्मने नमः । ओं एकाकिने नमः । ओं सङ्गवर्जिताय नमः । ओं आश्रमिणे नमः । ओं अनाश्रमारम्भाय नमः । ओं अनाचारिणे नमः । ओं कर्मवर्जिताय नमः । ओं असन्देहिने नमः । ओं सन्देहिने नमः । ओं न किञ्चिन्न च किञ्चनाय नमः । ओं नृदेहिने नमः । ओं देहशून्याय नमः । ओं नाभाविने नमः । ओं भावनिर्गताय नमः । ओं नाब्रह्मणे नमः । ओं परब्रह्मणे नमः । ओं स्वयमेव निराकुलाय नमः । ८६०
ओं अनघाय नमः । ओं अगुरवे नमः । ओं नाथनाथोत्तमाय नमः । ओं गुरवे नमः । ओं द्विभुजाय नमः । ओं प्राकृताय नमः । ओं जनकाय नमः । ओं पितामहाय नमः । ओं अनात्मने नमः । ओं न च नानात्मने नमः । ओं नीतये नमः । ओं नीतिमतां वराय नमः । ओं सहजाय नमः । ओं सदृशाय नमः । ओं सिद्धाय नमः । ओं एकाय नमः । ओं चिन्मात्राय नमः । ओं न कर्त्रे नमः । ओं कर्त्रे नमः । ओं भोक्त्रे नमः । ८८०
ओं भोगविवर्जिताय नमः । ओं तुरीयाय नमः । ओं तुरीयातीताय नमः । ओं स्वच्छाय नमः । ओं सर्वमयाय नमः । ओं सर्वाधिष्ठानरूपाय नमः । ओं सर्वध्येयविवर्जिताय नमः । ओं सर्वलोकनिवासात्मने नमः । ओं सकलोत्तमवन्दिताय नमः । ओं देहभृते नमः । ओं देहकृते नमः । ओं देहात्मने नमः । ओं देहभावनाय नमः । ओं देहिने नमः । ओं देहविभक्ताय नमः । ओं देहभावप्रकाशनाय नमः । ओं लयस्थाय नमः । ओं लयविदे नमः । ओं लयाभावाय नमः । ओं बोधवते नमः । ९००
ओं लयातीताय नमः । ओं लयस्यान्ताय नमः । ओं लयभावनिवारणाय नमः । ओं विमुखाय नमः । ओं प्रमुखाय नमः । ओं प्रत्यङ्मुखवदाचरिणे नमः । ओं विश्वभुजे नमः । ओं विश्वधृषे नमः । ओं विश्वाय नमः । ओं विश्वक्षेमकराय नमः । ओं अविक्षिप्ताय नमः । ओं अप्रमादिने नमः । ओं परर्धये नमः । ओं परमार्थदृशे नमः । ओं स्वानुभावविहीनाय नमः । ओं स्वानुभावप्रकाशनाय नमः । ओं निरिन्द्रियाय नमः । ओं निर्बुद्धये नमः । ओं निराभासाय नमः । ओं निराकृताय नमः । ९२०
ओं निरहङ्काररूपात्मने नमः । ओं निर्वपुषे नमः । ओं सकलाश्रयाय नमः । ओं शोकदुःखहराय नमः । ओं भोगमोक्षफलप्रदाय नमः । ओं सुप्रसन्नाय नमः । ओं सूक्ष्माय नमः । ओं शब्दब्रह्मार्थसङ्ग्रहाय नमः । ओं आगमापायशून्याय नमः । ओं स्थानदाय नमः । ओं सताङ्गतये नमः । ओं अकृताय नमः । ओं सुकृताय नमः । ओं कृतकर्मणे नमः । ओं विनिर्वृताय नमः । ओं भेदत्रयहराय नमः । ओं देहत्रयविनिर्गताय नमः । ओं सर्वकाममयाय नमः । ओं सर्वकामनिवर्तकाय नमः । ओं सिद्धेश्वराय नमः । ९४०
ओं अजराय नमः । ओं पञ्चबाणदर्पहुताशनाय नमः । ओं चतुरक्षरबीजात्मने नमः । ओं स्वभुवे नमः । ओं चित्कीर्तिभूषणाय नमः । ओं अगाधबुद्धये नमः । ओं अक्षुब्धाय नमः । ओं चन्द्रसूर्याग्निलोचनाय नमः । ओं यमदंष्ट्राय नमः । ओं अतिसंहर्त्रे नमः । ओं परमानन्दसागराय नमः । ओं लीलाविश्वम्भराय नमः । ओं भानवे नमः । ओं भैरवाय नमः । ओं भीमलोचनाय नमः । ओं ब्रह्मचर्माम्बराय नमः । ओं कालाय नमः । ओं अचलाय नमः । ओं चलनान्तकाय नमः । ओं आदिदेवाय नमः । ९६०
ओं जगद्योनये नमः । ओं वासवारिविमर्दनाय नमः । ओं विकर्मकर्मकर्मज्ञाय नमः । ओं अनन्यगमकाय नमः । ओं अगमाय नमः । ओं अबद्धकर्मशून्याय नमः । ओं कामरागकुलक्षयाय नमः । ओं योगान्धकारमथनाय नमः । ओं पद्मजन्मादिवन्दिताय नमः । ओं भक्तकामाय नमः । ओं अग्रजाय नमः । ओं चक्रिणे नमः । ओं भावनिर्भावभावकाय नमः । ओं भेदान्तकाय नमः । ओं महाते नमः । ओं अग्र्याय नमः । ओं निगूहाय नमः । ओं गोचरान्तकाय नमः । ओं कालाग्निशमनाय नमः । ओं शङ्खचक्रपद्मगदाधराय नमः । ९८०
ओं दीप्ताय नमः । ओं दीनपतये नमः । ओं शास्त्रे नमः । ओं स्वच्छन्दाय नमः । ओं मुक्तिदायकाय नमः । ओं व्योमधर्माम्बराय नमः । ओं भेत्त्रे नमः । ओं भस्मधारिणे नमः । ओं धराधराय नमः । ओं धर्मगुप्ताय नमः । ओं अन्वयात्मने नमः । ओं व्यतिरेकार्थनिर्णयाय नमः । ओं एकानेकगुणाभासाभासनिर्भासवर्जिताय नमः । ओं भावाभावस्वभावात्मने नमः । ओं भावाभावविभावविदे नमः । ओं योगिहृदयविश्रामाय नमः । ओं अनन्तविद्याविवर्धनाय नमः । ओं विघ्नान्तकाय नमः । ओं त्रिकालज्ञाय नमः । ओं तत्त्वात्मज्ञानसागराय नमः । १०००
इति श्री दत्तात्रेय सहस्रनामावली ।
श्री याज्ञवल्क्य सहस्रनामावली Shri Yagyavalakya Sahastra Namawali
No comments:
Post a Comment