श्री शङ्कराष्टकम् Shri Shankarashtakam Lyrics

 ॥ श्रीगणेशाय नमः ॥


शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।


कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १ ॥


चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् ।


कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २ ॥


कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।


संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३ ॥


कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।


विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥


त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् ।


लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे ॥ ५ ॥


सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् ।


विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६ ॥


करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् ।


परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७ ॥


भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् ।


प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८ ॥


यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।


पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९ ॥


॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् ॥


Comments