श्री कालिकाष्टकम् Shri Kalikashtakam Lyrics

 ध्यानम् --

गलद्रक्तमुण्डावलीकण्ठमाला

महाघोररावा सुदंष्ट्रा कराला ।

विवस्त्रा श्मशानालया मुक्तकेशी

महाकालकामाकुला कालिकेयम् ॥ १ ॥


भुजेवामयुग्मे शिरोऽसिं दधाना

वरं दक्षयुग्मेऽभयं वै तथैव ।

सुमध्याऽपि तुङ्गस्तना भारनम्रा

लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ २ ॥


शवद्वन्द्वकर्णावतंसा सुकेशी

लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।

शवाकारमञ्चाधिरूढा शिवाभि-

-श्चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ ३ ॥


स्तुतिः --

विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन्

समाराध्य कालीं प्रधाना बभूवुः ।

अनादिं सुरादिं मखादिं भवादिं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ १ ॥


जगन्मोहिनीयं तु वाग्वादिनीयं

सुहृत्पोषिणी शत्रुसंहारणीयम् ।

वचस्तम्भनीयं किमुच्चाटनीयं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ २ ॥


इयं स्वर्गदात्री पुनः कल्पवल्ली

मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।

तथा ते कृतार्था भवन्तीति नित्यं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ३ ॥


सुरापानमत्ता सुभक्तानुरक्ता

लसत्पूतचित्ते सदाविर्भवत्ते ।

जपध्यानपूजासुधाधौतपङ्का

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ४ ॥


चिदानन्दकन्दं हसन्मन्दमन्दं

शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।

मुनीनां कवीनां हृदि द्योतयन्तं

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ५ ॥


महामेघकाली सुरक्तापि शुभ्रा

कदाचिद्विचित्राकृतिर्योगमाया ।

न बाला न वृद्धा न कामातुरापि

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ६ ॥


क्षमस्वापराधं महागुप्तभावं

मया लोकमध्ये प्रकाशीकृतं यत् ।

तव ध्यानपूतेन चापल्यभावात्

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ७ ॥


यदि ध्यानयुक्तं पठेद्यो मनुष्य-

-स्तदा सर्वलोके विशालो भवेच्च ।

गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः

स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥ ८ ॥


इति श्रीमच्छङ्कराचार्य विरचितं श्री कालिकाष्टकम् ॥


Comments